वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: राहूगण आङ्गिरसः छन्द: गायत्री स्वर: षड्जः काण्ड:

स꣢ वा꣣जी꣡ रो꣢च꣣नं꣢ दि꣣वः꣡ पव꣢꣯मानो꣣ वि꣡ धा꣢वति । र꣣क्षोहा꣡ वार꣢꣯म꣣व्य꣡य꣢म् ॥१२९४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

स वाजी रोचनं दिवः पवमानो वि धावति । रक्षोहा वारमव्ययम् ॥१२९४॥

मन्त्र उच्चारण
पद पाठ

सः । वा꣣जी꣢ । रो꣣चन꣢म् । दि꣣वः꣢ । प꣡व꣢꣯मानः । वि । धा꣣वति । रक्षोहा꣢ । र꣣क्षः । हा꣢ । वा꣡र꣢꣯म् । अ꣣व्य꣡य꣢म् ॥१२९४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1294 | (कौथोम) 5 » 2 » 7 » 3 | (रानायाणीय) 10 » 6 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में यह कहा गया है कि परमेश्वर किसे शुद्ध करता है।

पदार्थान्वयभाषाः -

(सः) वह (वाजी) बलवान्, (रक्षोहा) पापनाशक (पवमानः) पवित्रता देनेवाला सोम परमेश्वर (दिवः) द्युलोक के (रोचनम्) दीप्त पिण्ड सूर्य को और (अव्ययम्) अविनश्वर (वारम्) दोषनिवारक जीवात्मा को (विधावति) विविध रूप से शुद्ध करता है ॥३॥

भावार्थभाषाः -

परमेश्वर यदि शुद्धिकर्ता न हो तो सब जगह मलिनता का साम्राज्य छा जाए ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमेश्वरः कं शोधयतीत्याह।

पदार्थान्वयभाषाः -

(सः) असौ (वाजी) बलवान्, (रक्षोहा) पापहन्ता (पवमानः) पुनानः सोमः परमेश्वरः (दिवः) द्युलोकस्य (रोचनम्) दीप्तं पिण्डं सूर्यम्, (अव्ययम्) अविनश्वरम् (वारम्) दोषनिवारकं जीवात्मानं च (वि धावति) विविधं शोधयति। [धावु गतिशुद्ध्योः, भ्वादिः] ॥३॥

भावार्थभाषाः -

परमेश्वरो यदि शुद्धिकरो न स्यात् तर्हि सर्वत्र मलिनतायाः साम्राज्यं भवेत् ॥३॥